Shri Krishn Ashtottar Shat Nama Stotram

Shri Krishna Ashtottar Nama Stotram | श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् | Shri Krishna Ashtottar Nama Stotram spoken by Shri Shesh | श्रीनारदपाञ्चरात्रे ज्ञानामृतसारे उमामहेश्वर संवादे धरणी शेष संवादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्| श्री नारद पांचरात्र में वर्णित श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् | श्री शेष द्वारा कथित श्री कृष्ण के 108 नाम | श्री शेष द्वारा कथित श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् | श्री कृष्ण अष्टोत्तर नाम स्तोत्रम | श्री कृष्ण अष्टोत्तर नाम स्तोत्र |Shri Krishna Ashtottar Nama Stotram | Shri Krishna Ashtottar Nama Stotra | भगवान श्री कृष्ण के १०८ नाम | 108 names of Lord Krishna | Krishna Ashtottar Nama Stotram | Krishna Ashtottar Nama Stotra | Shri Krishna Ashtottar Nama Stotram mentioned in Narad panchratra | ShriKrishnaashtottarnamastotram| श्री नारद पांचरात्र में वर्णित श्री शेष द्वारा कथित श्री कृष्ण के 108 नाम| श्री कृष्ण 108 नामावली | Shri Krishna 108 Namavali 

Subscribe on Youtube: The Spiritual Talks

Follow on Pinterest: The Spiritual Talks

 

 

Shri Krishn Ashtottar Shat Nama Stotram

 

 

 

ॐ अस्य श्रीकृष्णाष्टोत्तरशतनाम्नः श्रीशेष ऋषिः अनुष्टुप्छन्दः

श्रीकृष्णो देवता श्रीकृष्णप्रीत्यर्थे श्रीकृष्णाष्टोत्तर शतनामस्तोत्रजपे विनियोगः ।

 

श्रीनारदपाञ्चरात्रे ज्ञानामृतसारे उमामहेश्वर संवादे धरणी शेष संवादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्

 

 

श्रीशेष उवाच ।

 

श्री कृष्णः कमलानाथो वासुदेवस्सनातनः ।

वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १ ॥

 

श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ।

चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधः ॥ २ ॥

 

देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ।

यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३ ॥

 

पूतनाजीवितहरः शकटासुरभञ्जनः ।

नन्दव्रजचरानन्दी सच्चिदानन्दविग्रहः ॥ ४ ॥

 

नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ।

नवनीतनवाहारी मुचुकुन्दप्रसादकः ॥ ५ ॥

 

षोडशस्त्रिसहस्रेशस्त्रिभङ्गी मधुराकृतिः ।

शुकवागमृताब्धीन्दुर्गोविन्दो योगिनां पतिः ॥ ६ ॥

 

वत्सपालनसञ्चारी धेनुकासुरभञ्जनः ।

तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ॥ ७ ॥

 

उत्तालोत्तालभेत्ता च तमालश्यामलाकृतिः ।

गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः ॥ ८ ॥

 

इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः ।

वनमाली पीतवासाः पारिजातापहारकः ॥ ९ ॥

 

गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ।

अजो निरञ्जनः कामजनकः कञ्जलोचनः ॥ १० ॥

 

मधुहा मथुरानाथो द्वारकानायको बली ।

बृन्दावनान्तसञ्चारी तुलसीदामभूषणः ॥ ११ ॥

 

श्यमन्तकमणेर्हर्ता नरनारायणात्मकः ।

कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः ॥ १२ ॥

 

मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ।

संसारवैरी कंसारिर्मुरारिर्नरकान्तकः ॥ १३ ॥

 

अनादिब्रह्मचारी च कृष्णाव्यसनकर्शकः ।

शिशुपालशिरच्छेत्ता दुर्योधनकुलान्तकृत् ॥ १४ ॥

 

विदुराऽक्रूरवरदो विश्वरूपप्रदर्शकः ।

सत्यवाक्सत्यसङ्कल्पः सत्यभामारतो जयी ॥ १५ ॥

 

सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ।

जगद्गुरुर्जगन्नाथो वेणुनादविशारदः ॥ १६ ॥

 

वृषभासुरविध्वंसी बाणासुरबलान्तकृत् ।

युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ॥ १७ ॥

 

पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ।

कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः ॥ १८ ॥

 

दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः ।

नारायणः परब्रह्म पन्नगाशनवाहनः ॥ १९ ॥

 

जलक्रीडासमासक्तगोपीवस्त्रापहारकः ।

पुण्यश्लोकस्तीर्थकरो वेदवेद्यो दयानिधिः ॥ २० ॥

 

सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः ।

इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ॥ २१ ॥

 

कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ।

स्तोत्रम् कृष्णप्रियकरं कृतं तस्मान्मया पुरा ॥ २२ ॥

 

कृष्णनामामृतं नाम परमानन्ददायकम् ।

सर्वोपद्रवदुःखघ्नं परमायुष्यवर्धनम् ॥ २३ ॥

 

दानं श्रुतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ।

पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् ॥ २४ ॥

 

पुत्रप्रदमपुत्राणामगतीनां गतिप्रदम् ।

धनावहं दरिद्राणां जयेच्छानां जयावहम् ॥ २५ ॥

 

शिशूनां गोकुलानां च पुष्टिदं पुष्टिवर्धनम् ।

वातग्रहज्वरादीनां शमनं शान्तिमुक्तिदम् ॥ २६ ॥

 

समस्तकामदं सद्यः कोटिजन्माघनाशनम् ।

अन्ते कृष्णस्मरणदं भवतापभयापहम् ॥ २७ ॥

 

कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने ।

नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ॥ २८ ॥

 

इमं मन्त्रं महादेवी जपन्नेव दिवानिशम् ।

सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् ॥ २९ ॥

 

पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् ।

निर्विश्य भोगानन्तेऽपि कृष्णसायुज्यमाप्नुनात् ॥ ३० ॥

 

 

इति श्रीनारदपाञ्चरात्रे ज्ञानामृतसारे उमामहेश्वर संवादे धरणी शेष संवादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् ।

 

 

 

Shri Krishna 108 Namavali

 

 

 

Be a part of this Spiritual family by visiting more spiritual articles on:

The Spiritual Talks

For more divine and soulful mantras, bhajan and hymns:

Subscribe on Youtube: The Spiritual Talks

For Spiritual quotes , Divine images and wallpapers  & Pinterest Stories:

Follow on Pinterest: The Spiritual Talks

For any query contact on:

E-mail id: thespiritualtalks01@gmail.com

 

 

 

 

 

 

 

 

 

 

By spiritual talks

Welcome to the spiritual platform to find your true self, to recognize your soul purpose, to discover your life path, to acquire your inner wisdom, to obtain your mental tranquility.

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!